Declension table of ?āśaṃsitrī

Deva

FeminineSingularDualPlural
Nominativeāśaṃsitrī āśaṃsitryau āśaṃsitryaḥ
Vocativeāśaṃsitri āśaṃsitryau āśaṃsitryaḥ
Accusativeāśaṃsitrīm āśaṃsitryau āśaṃsitrīḥ
Instrumentalāśaṃsitryā āśaṃsitrībhyām āśaṃsitrībhiḥ
Dativeāśaṃsitryai āśaṃsitrībhyām āśaṃsitrībhyaḥ
Ablativeāśaṃsitryāḥ āśaṃsitrībhyām āśaṃsitrībhyaḥ
Genitiveāśaṃsitryāḥ āśaṃsitryoḥ āśaṃsitrīṇām
Locativeāśaṃsitryām āśaṃsitryoḥ āśaṃsitrīṣu

Compound āśaṃsitri - āśaṃsitrī -

Adverb -āśaṃsitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria