Declension table of ?āśaṃsinī

Deva

FeminineSingularDualPlural
Nominativeāśaṃsinī āśaṃsinyau āśaṃsinyaḥ
Vocativeāśaṃsini āśaṃsinyau āśaṃsinyaḥ
Accusativeāśaṃsinīm āśaṃsinyau āśaṃsinīḥ
Instrumentalāśaṃsinyā āśaṃsinībhyām āśaṃsinībhiḥ
Dativeāśaṃsinyai āśaṃsinībhyām āśaṃsinībhyaḥ
Ablativeāśaṃsinyāḥ āśaṃsinībhyām āśaṃsinībhyaḥ
Genitiveāśaṃsinyāḥ āśaṃsinyoḥ āśaṃsinīnām
Locativeāśaṃsinyām āśaṃsinyoḥ āśaṃsinīṣu

Compound āśaṃsini - āśaṃsinī -

Adverb -āśaṃsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria