Declension table of ?āśaṃsana

Deva

NeuterSingularDualPlural
Nominativeāśaṃsanam āśaṃsane āśaṃsanāni
Vocativeāśaṃsana āśaṃsane āśaṃsanāni
Accusativeāśaṃsanam āśaṃsane āśaṃsanāni
Instrumentalāśaṃsanena āśaṃsanābhyām āśaṃsanaiḥ
Dativeāśaṃsanāya āśaṃsanābhyām āśaṃsanebhyaḥ
Ablativeāśaṃsanāt āśaṃsanābhyām āśaṃsanebhyaḥ
Genitiveāśaṃsanasya āśaṃsanayoḥ āśaṃsanānām
Locativeāśaṃsane āśaṃsanayoḥ āśaṃsaneṣu

Compound āśaṃsana -

Adverb -āśaṃsanam -āśaṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria