Declension table of ?āśṛtā

Deva

FeminineSingularDualPlural
Nominativeāśṛtā āśṛte āśṛtāḥ
Vocativeāśṛte āśṛte āśṛtāḥ
Accusativeāśṛtām āśṛte āśṛtāḥ
Instrumentalāśṛtayā āśṛtābhyām āśṛtābhiḥ
Dativeāśṛtāyai āśṛtābhyām āśṛtābhyaḥ
Ablativeāśṛtāyāḥ āśṛtābhyām āśṛtābhyaḥ
Genitiveāśṛtāyāḥ āśṛtayoḥ āśṛtānām
Locativeāśṛtāyām āśṛtayoḥ āśṛtāsu

Adverb -āśṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria