Declension table of ?āśṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśṛtam | āśṛte | āśṛtāni |
Vocative | āśṛta | āśṛte | āśṛtāni |
Accusative | āśṛtam | āśṛte | āśṛtāni |
Instrumental | āśṛtena | āśṛtābhyām | āśṛtaiḥ |
Dative | āśṛtāya | āśṛtābhyām | āśṛtebhyaḥ |
Ablative | āśṛtāt | āśṛtābhyām | āśṛtebhyaḥ |
Genitive | āśṛtasya | āśṛtayoḥ | āśṛtānām |
Locative | āśṛte | āśṛtayoḥ | āśṛteṣu |