Declension table of ?āśṛta

Deva

MasculineSingularDualPlural
Nominativeāśṛtaḥ āśṛtau āśṛtāḥ
Vocativeāśṛta āśṛtau āśṛtāḥ
Accusativeāśṛtam āśṛtau āśṛtān
Instrumentalāśṛtena āśṛtābhyām āśṛtaiḥ āśṛtebhiḥ
Dativeāśṛtāya āśṛtābhyām āśṛtebhyaḥ
Ablativeāśṛtāt āśṛtābhyām āśṛtebhyaḥ
Genitiveāśṛtasya āśṛtayoḥ āśṛtānām
Locativeāśṛte āśṛtayoḥ āśṛteṣu

Compound āśṛta -

Adverb -āśṛtam -āśṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria