Declension table of ?āyutā

Deva

FeminineSingularDualPlural
Nominativeāyutā āyute āyutāḥ
Vocativeāyute āyute āyutāḥ
Accusativeāyutām āyute āyutāḥ
Instrumentalāyutayā āyutābhyām āyutābhiḥ
Dativeāyutāyai āyutābhyām āyutābhyaḥ
Ablativeāyutāyāḥ āyutābhyām āyutābhyaḥ
Genitiveāyutāyāḥ āyutayoḥ āyutānām
Locativeāyutāyām āyutayoḥ āyutāsu

Adverb -āyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria