Declension table of āyuta

Deva

NeuterSingularDualPlural
Nominativeāyutam āyute āyutāni
Vocativeāyuta āyute āyutāni
Accusativeāyutam āyute āyutāni
Instrumentalāyutena āyutābhyām āyutaiḥ
Dativeāyutāya āyutābhyām āyutebhyaḥ
Ablativeāyutāt āyutābhyām āyutebhyaḥ
Genitiveāyutasya āyutayoḥ āyutānām
Locativeāyute āyutayoḥ āyuteṣu

Compound āyuta -

Adverb -āyutam -āyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria