Declension table of āyuta

Deva

MasculineSingularDualPlural
Nominativeāyutaḥ āyutau āyutāḥ
Vocativeāyuta āyutau āyutāḥ
Accusativeāyutam āyutau āyutān
Instrumentalāyutena āyutābhyām āyutaiḥ āyutebhiḥ
Dativeāyutāya āyutābhyām āyutebhyaḥ
Ablativeāyutāt āyutābhyām āyutebhyaḥ
Genitiveāyutasya āyutayoḥ āyutānām
Locativeāyute āyutayoḥ āyuteṣu

Compound āyuta -

Adverb -āyutam -āyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria