Declension table of ?āyuryudhā

Deva

FeminineSingularDualPlural
Nominativeāyuryudhā āyuryudhe āyuryudhāḥ
Vocativeāyuryudhe āyuryudhe āyuryudhāḥ
Accusativeāyuryudhām āyuryudhe āyuryudhāḥ
Instrumentalāyuryudhayā āyuryudhābhyām āyuryudhābhiḥ
Dativeāyuryudhāyai āyuryudhābhyām āyuryudhābhyaḥ
Ablativeāyuryudhāyāḥ āyuryudhābhyām āyuryudhābhyaḥ
Genitiveāyuryudhāyāḥ āyuryudhayoḥ āyuryudhānām
Locativeāyuryudhāyām āyuryudhayoḥ āyuryudhāsu

Adverb -āyuryudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria