Declension table of ?āyurvedarasāyana

Deva

NeuterSingularDualPlural
Nominativeāyurvedarasāyanam āyurvedarasāyane āyurvedarasāyanāni
Vocativeāyurvedarasāyana āyurvedarasāyane āyurvedarasāyanāni
Accusativeāyurvedarasāyanam āyurvedarasāyane āyurvedarasāyanāni
Instrumentalāyurvedarasāyanena āyurvedarasāyanābhyām āyurvedarasāyanaiḥ
Dativeāyurvedarasāyanāya āyurvedarasāyanābhyām āyurvedarasāyanebhyaḥ
Ablativeāyurvedarasāyanāt āyurvedarasāyanābhyām āyurvedarasāyanebhyaḥ
Genitiveāyurvedarasāyanasya āyurvedarasāyanayoḥ āyurvedarasāyanānām
Locativeāyurvedarasāyane āyurvedarasāyanayoḥ āyurvedarasāyaneṣu

Compound āyurvedarasāyana -

Adverb -āyurvedarasāyanam -āyurvedarasāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria