Declension table of ?āyurdadā

Deva

FeminineSingularDualPlural
Nominativeāyurdadā āyurdade āyurdadāḥ
Vocativeāyurdade āyurdade āyurdadāḥ
Accusativeāyurdadām āyurdade āyurdadāḥ
Instrumentalāyurdadayā āyurdadābhyām āyurdadābhiḥ
Dativeāyurdadāyai āyurdadābhyām āyurdadābhyaḥ
Ablativeāyurdadāyāḥ āyurdadābhyām āyurdadābhyaḥ
Genitiveāyurdadāyāḥ āyurdadayoḥ āyurdadānām
Locativeāyurdadāyām āyurdadayoḥ āyurdadāsu

Adverb -āyurdadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria