Declension table of ?āyurdāya

Deva

MasculineSingularDualPlural
Nominativeāyurdāyaḥ āyurdāyau āyurdāyāḥ
Vocativeāyurdāya āyurdāyau āyurdāyāḥ
Accusativeāyurdāyam āyurdāyau āyurdāyān
Instrumentalāyurdāyena āyurdāyābhyām āyurdāyaiḥ āyurdāyebhiḥ
Dativeāyurdāyāya āyurdāyābhyām āyurdāyebhyaḥ
Ablativeāyurdāyāt āyurdāyābhyām āyurdāyebhyaḥ
Genitiveāyurdāyasya āyurdāyayoḥ āyurdāyānām
Locativeāyurdāye āyurdāyayoḥ āyurdāyeṣu

Compound āyurdāya -

Adverb -āyurdāyam -āyurdāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria