Declension table of ?āyurdāvanā

Deva

FeminineSingularDualPlural
Nominativeāyurdāvanā āyurdāvane āyurdāvanāḥ
Vocativeāyurdāvane āyurdāvane āyurdāvanāḥ
Accusativeāyurdāvanām āyurdāvane āyurdāvanāḥ
Instrumentalāyurdāvanayā āyurdāvanābhyām āyurdāvanābhiḥ
Dativeāyurdāvanāyai āyurdāvanābhyām āyurdāvanābhyaḥ
Ablativeāyurdāvanāyāḥ āyurdāvanābhyām āyurdāvanābhyaḥ
Genitiveāyurdāvanāyāḥ āyurdāvanayoḥ āyurdāvanānām
Locativeāyurdāvanāyām āyurdāvanayoḥ āyurdāvanāsu

Adverb -āyurdāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria