Declension table of ?āyurdāvan

Deva

NeuterSingularDualPlural
Nominativeāyurdāva āyurdāvnī āyurdāvanī āyurdāvāni
Vocativeāyurdāvan āyurdāva āyurdāvnī āyurdāvanī āyurdāvāni
Accusativeāyurdāva āyurdāvnī āyurdāvanī āyurdāvāni
Instrumentalāyurdāvnā āyurdāvabhyām āyurdāvabhiḥ
Dativeāyurdāvne āyurdāvabhyām āyurdāvabhyaḥ
Ablativeāyurdāvnaḥ āyurdāvabhyām āyurdāvabhyaḥ
Genitiveāyurdāvnaḥ āyurdāvnoḥ āyurdāvnām
Locativeāyurdāvni āyurdāvani āyurdāvnoḥ āyurdāvasu

Compound āyurdāva -

Adverb -āyurdāva -āyurdāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria