Declension table of ?āyukṛt

Deva

NeuterSingularDualPlural
Nominativeāyukṛt āyukṛtī āyukṛnti
Vocativeāyukṛt āyukṛtī āyukṛnti
Accusativeāyukṛt āyukṛtī āyukṛnti
Instrumentalāyukṛtā āyukṛdbhyām āyukṛdbhiḥ
Dativeāyukṛte āyukṛdbhyām āyukṛdbhyaḥ
Ablativeāyukṛtaḥ āyukṛdbhyām āyukṛdbhyaḥ
Genitiveāyukṛtaḥ āyukṛtoḥ āyukṛtām
Locativeāyukṛti āyukṛtoḥ āyukṛtsu

Compound āyukṛt -

Adverb -āyukṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria