Declension table of ?āyudhikā

Deva

FeminineSingularDualPlural
Nominativeāyudhikā āyudhike āyudhikāḥ
Vocativeāyudhike āyudhike āyudhikāḥ
Accusativeāyudhikām āyudhike āyudhikāḥ
Instrumentalāyudhikayā āyudhikābhyām āyudhikābhiḥ
Dativeāyudhikāyai āyudhikābhyām āyudhikābhyaḥ
Ablativeāyudhikāyāḥ āyudhikābhyām āyudhikābhyaḥ
Genitiveāyudhikāyāḥ āyudhikayoḥ āyudhikānām
Locativeāyudhikāyām āyudhikayoḥ āyudhikāsu

Adverb -āyudhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria