Declension table of āyudhika

Deva

NeuterSingularDualPlural
Nominativeāyudhikam āyudhike āyudhikāni
Vocativeāyudhika āyudhike āyudhikāni
Accusativeāyudhikam āyudhike āyudhikāni
Instrumentalāyudhikena āyudhikābhyām āyudhikaiḥ
Dativeāyudhikāya āyudhikābhyām āyudhikebhyaḥ
Ablativeāyudhikāt āyudhikābhyām āyudhikebhyaḥ
Genitiveāyudhikasya āyudhikayoḥ āyudhikānām
Locativeāyudhike āyudhikayoḥ āyudhikeṣu

Compound āyudhika -

Adverb -āyudhikam -āyudhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria