Declension table of ?āyudhīyaka

Deva

NeuterSingularDualPlural
Nominativeāyudhīyakam āyudhīyake āyudhīyakāni
Vocativeāyudhīyaka āyudhīyake āyudhīyakāni
Accusativeāyudhīyakam āyudhīyake āyudhīyakāni
Instrumentalāyudhīyakena āyudhīyakābhyām āyudhīyakaiḥ
Dativeāyudhīyakāya āyudhīyakābhyām āyudhīyakebhyaḥ
Ablativeāyudhīyakāt āyudhīyakābhyām āyudhīyakebhyaḥ
Genitiveāyudhīyakasya āyudhīyakayoḥ āyudhīyakānām
Locativeāyudhīyake āyudhīyakayoḥ āyudhīyakeṣu

Compound āyudhīyaka -

Adverb -āyudhīyakam -āyudhīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria