Declension table of ?āyudhīyā

Deva

FeminineSingularDualPlural
Nominativeāyudhīyā āyudhīye āyudhīyāḥ
Vocativeāyudhīye āyudhīye āyudhīyāḥ
Accusativeāyudhīyām āyudhīye āyudhīyāḥ
Instrumentalāyudhīyayā āyudhīyābhyām āyudhīyābhiḥ
Dativeāyudhīyāyai āyudhīyābhyām āyudhīyābhyaḥ
Ablativeāyudhīyāyāḥ āyudhīyābhyām āyudhīyābhyaḥ
Genitiveāyudhīyāyāḥ āyudhīyayoḥ āyudhīyānām
Locativeāyudhīyāyām āyudhīyayoḥ āyudhīyāsu

Adverb -āyudhīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria