Declension table of ?āyudhaśālā

Deva

FeminineSingularDualPlural
Nominativeāyudhaśālā āyudhaśāle āyudhaśālāḥ
Vocativeāyudhaśāle āyudhaśāle āyudhaśālāḥ
Accusativeāyudhaśālām āyudhaśāle āyudhaśālāḥ
Instrumentalāyudhaśālayā āyudhaśālābhyām āyudhaśālābhiḥ
Dativeāyudhaśālāyai āyudhaśālābhyām āyudhaśālābhyaḥ
Ablativeāyudhaśālāyāḥ āyudhaśālābhyām āyudhaśālābhyaḥ
Genitiveāyudhaśālāyāḥ āyudhaśālayoḥ āyudhaśālānām
Locativeāyudhaśālāyām āyudhaśālayoḥ āyudhaśālāsu

Adverb -āyudhaśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria