Declension table of ?āyudhasahāyā

Deva

FeminineSingularDualPlural
Nominativeāyudhasahāyā āyudhasahāye āyudhasahāyāḥ
Vocativeāyudhasahāye āyudhasahāye āyudhasahāyāḥ
Accusativeāyudhasahāyām āyudhasahāye āyudhasahāyāḥ
Instrumentalāyudhasahāyayā āyudhasahāyābhyām āyudhasahāyābhiḥ
Dativeāyudhasahāyāyai āyudhasahāyābhyām āyudhasahāyābhyaḥ
Ablativeāyudhasahāyāyāḥ āyudhasahāyābhyām āyudhasahāyābhyaḥ
Genitiveāyudhasahāyāyāḥ āyudhasahāyayoḥ āyudhasahāyānām
Locativeāyudhasahāyāyām āyudhasahāyayoḥ āyudhasahāyāsu

Adverb -āyudhasahāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria