Declension table of ?āyudhasahāya

Deva

MasculineSingularDualPlural
Nominativeāyudhasahāyaḥ āyudhasahāyau āyudhasahāyāḥ
Vocativeāyudhasahāya āyudhasahāyau āyudhasahāyāḥ
Accusativeāyudhasahāyam āyudhasahāyau āyudhasahāyān
Instrumentalāyudhasahāyena āyudhasahāyābhyām āyudhasahāyaiḥ āyudhasahāyebhiḥ
Dativeāyudhasahāyāya āyudhasahāyābhyām āyudhasahāyebhyaḥ
Ablativeāyudhasahāyāt āyudhasahāyābhyām āyudhasahāyebhyaḥ
Genitiveāyudhasahāyasya āyudhasahāyayoḥ āyudhasahāyānām
Locativeāyudhasahāye āyudhasahāyayoḥ āyudhasahāyeṣu

Compound āyudhasahāya -

Adverb -āyudhasahāyam -āyudhasahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria