Declension table of ?āyudhasāhvaya

Deva

MasculineSingularDualPlural
Nominativeāyudhasāhvayaḥ āyudhasāhvayau āyudhasāhvayāḥ
Vocativeāyudhasāhvaya āyudhasāhvayau āyudhasāhvayāḥ
Accusativeāyudhasāhvayam āyudhasāhvayau āyudhasāhvayān
Instrumentalāyudhasāhvayena āyudhasāhvayābhyām āyudhasāhvayaiḥ āyudhasāhvayebhiḥ
Dativeāyudhasāhvayāya āyudhasāhvayābhyām āyudhasāhvayebhyaḥ
Ablativeāyudhasāhvayāt āyudhasāhvayābhyām āyudhasāhvayebhyaḥ
Genitiveāyudhasāhvayasya āyudhasāhvayayoḥ āyudhasāhvayānām
Locativeāyudhasāhvaye āyudhasāhvayayoḥ āyudhasāhvayeṣu

Compound āyudhasāhvaya -

Adverb -āyudhasāhvayam -āyudhasāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria