Declension table of ?āyudhapiśācī

Deva

FeminineSingularDualPlural
Nominativeāyudhapiśācī āyudhapiśācyau āyudhapiśācyaḥ
Vocativeāyudhapiśāci āyudhapiśācyau āyudhapiśācyaḥ
Accusativeāyudhapiśācīm āyudhapiśācyau āyudhapiśācīḥ
Instrumentalāyudhapiśācyā āyudhapiśācībhyām āyudhapiśācībhiḥ
Dativeāyudhapiśācyai āyudhapiśācībhyām āyudhapiśācībhyaḥ
Ablativeāyudhapiśācyāḥ āyudhapiśācībhyām āyudhapiśācībhyaḥ
Genitiveāyudhapiśācyāḥ āyudhapiśācyoḥ āyudhapiśācīnām
Locativeāyudhapiśācyām āyudhapiśācyoḥ āyudhapiśācīṣu

Compound āyudhapiśāci - āyudhapiśācī -

Adverb -āyudhapiśāci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria