Declension table of ?āyudhapāla

Deva

MasculineSingularDualPlural
Nominativeāyudhapālaḥ āyudhapālau āyudhapālāḥ
Vocativeāyudhapāla āyudhapālau āyudhapālāḥ
Accusativeāyudhapālam āyudhapālau āyudhapālān
Instrumentalāyudhapālena āyudhapālābhyām āyudhapālaiḥ āyudhapālebhiḥ
Dativeāyudhapālāya āyudhapālābhyām āyudhapālebhyaḥ
Ablativeāyudhapālāt āyudhapālābhyām āyudhapālebhyaḥ
Genitiveāyudhapālasya āyudhapālayoḥ āyudhapālānām
Locativeāyudhapāle āyudhapālayoḥ āyudhapāleṣu

Compound āyudhapāla -

Adverb -āyudhapālam -āyudhapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria