Declension table of ?āyudhajīvinī

Deva

FeminineSingularDualPlural
Nominativeāyudhajīvinī āyudhajīvinyau āyudhajīvinyaḥ
Vocativeāyudhajīvini āyudhajīvinyau āyudhajīvinyaḥ
Accusativeāyudhajīvinīm āyudhajīvinyau āyudhajīvinīḥ
Instrumentalāyudhajīvinyā āyudhajīvinībhyām āyudhajīvinībhiḥ
Dativeāyudhajīvinyai āyudhajīvinībhyām āyudhajīvinībhyaḥ
Ablativeāyudhajīvinyāḥ āyudhajīvinībhyām āyudhajīvinībhyaḥ
Genitiveāyudhajīvinyāḥ āyudhajīvinyoḥ āyudhajīvinīnām
Locativeāyudhajīvinyām āyudhajīvinyoḥ āyudhajīvinīṣu

Compound āyudhajīvini - āyudhajīvinī -

Adverb -āyudhajīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria