Declension table of āyudhajīvin

Deva

MasculineSingularDualPlural
Nominativeāyudhajīvī āyudhajīvinau āyudhajīvinaḥ
Vocativeāyudhajīvin āyudhajīvinau āyudhajīvinaḥ
Accusativeāyudhajīvinam āyudhajīvinau āyudhajīvinaḥ
Instrumentalāyudhajīvinā āyudhajīvibhyām āyudhajīvibhiḥ
Dativeāyudhajīvine āyudhajīvibhyām āyudhajīvibhyaḥ
Ablativeāyudhajīvinaḥ āyudhajīvibhyām āyudhajīvibhyaḥ
Genitiveāyudhajīvinaḥ āyudhajīvinoḥ āyudhajīvinām
Locativeāyudhajīvini āyudhajīvinoḥ āyudhajīviṣu

Compound āyudhajīvi -

Adverb -āyudhajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria