Declension table of ?āyudhadharmiṇī

Deva

FeminineSingularDualPlural
Nominativeāyudhadharmiṇī āyudhadharmiṇyau āyudhadharmiṇyaḥ
Vocativeāyudhadharmiṇi āyudhadharmiṇyau āyudhadharmiṇyaḥ
Accusativeāyudhadharmiṇīm āyudhadharmiṇyau āyudhadharmiṇīḥ
Instrumentalāyudhadharmiṇyā āyudhadharmiṇībhyām āyudhadharmiṇībhiḥ
Dativeāyudhadharmiṇyai āyudhadharmiṇībhyām āyudhadharmiṇībhyaḥ
Ablativeāyudhadharmiṇyāḥ āyudhadharmiṇībhyām āyudhadharmiṇībhyaḥ
Genitiveāyudhadharmiṇyāḥ āyudhadharmiṇyoḥ āyudhadharmiṇīnām
Locativeāyudhadharmiṇyām āyudhadharmiṇyoḥ āyudhadharmiṇīṣu

Compound āyudhadharmiṇi - āyudhadharmiṇī -

Adverb -āyudhadharmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria