Declension table of ?āyudhabhṛtā

Deva

FeminineSingularDualPlural
Nominativeāyudhabhṛtā āyudhabhṛte āyudhabhṛtāḥ
Vocativeāyudhabhṛte āyudhabhṛte āyudhabhṛtāḥ
Accusativeāyudhabhṛtām āyudhabhṛte āyudhabhṛtāḥ
Instrumentalāyudhabhṛtayā āyudhabhṛtābhyām āyudhabhṛtābhiḥ
Dativeāyudhabhṛtāyai āyudhabhṛtābhyām āyudhabhṛtābhyaḥ
Ablativeāyudhabhṛtāyāḥ āyudhabhṛtābhyām āyudhabhṛtābhyaḥ
Genitiveāyudhabhṛtāyāḥ āyudhabhṛtayoḥ āyudhabhṛtānām
Locativeāyudhabhṛtāyām āyudhabhṛtayoḥ āyudhabhṛtāsu

Adverb -āyudhabhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria