Declension table of ?āyudhabhṛt

Deva

MasculineSingularDualPlural
Nominativeāyudhabhṛt āyudhabhṛtau āyudhabhṛtaḥ
Vocativeāyudhabhṛt āyudhabhṛtau āyudhabhṛtaḥ
Accusativeāyudhabhṛtam āyudhabhṛtau āyudhabhṛtaḥ
Instrumentalāyudhabhṛtā āyudhabhṛdbhyām āyudhabhṛdbhiḥ
Dativeāyudhabhṛte āyudhabhṛdbhyām āyudhabhṛdbhyaḥ
Ablativeāyudhabhṛtaḥ āyudhabhṛdbhyām āyudhabhṛdbhyaḥ
Genitiveāyudhabhṛtaḥ āyudhabhṛtoḥ āyudhabhṛtām
Locativeāyudhabhṛti āyudhabhṛtoḥ āyudhabhṛtsu

Compound āyudhabhṛt -

Adverb -āyudhabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria