Declension table of ?āyudhāgārika

Deva

MasculineSingularDualPlural
Nominativeāyudhāgārikaḥ āyudhāgārikau āyudhāgārikāḥ
Vocativeāyudhāgārika āyudhāgārikau āyudhāgārikāḥ
Accusativeāyudhāgārikam āyudhāgārikau āyudhāgārikān
Instrumentalāyudhāgārikeṇa āyudhāgārikābhyām āyudhāgārikaiḥ āyudhāgārikebhiḥ
Dativeāyudhāgārikāya āyudhāgārikābhyām āyudhāgārikebhyaḥ
Ablativeāyudhāgārikāt āyudhāgārikābhyām āyudhāgārikebhyaḥ
Genitiveāyudhāgārikasya āyudhāgārikayoḥ āyudhāgārikāṇām
Locativeāyudhāgārike āyudhāgārikayoḥ āyudhāgārikeṣu

Compound āyudhāgārika -

Adverb -āyudhāgārikam -āyudhāgārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria