Declension table of ?āyuṣyavat

Deva

NeuterSingularDualPlural
Nominativeāyuṣyavat āyuṣyavantī āyuṣyavatī āyuṣyavanti
Vocativeāyuṣyavat āyuṣyavantī āyuṣyavatī āyuṣyavanti
Accusativeāyuṣyavat āyuṣyavantī āyuṣyavatī āyuṣyavanti
Instrumentalāyuṣyavatā āyuṣyavadbhyām āyuṣyavadbhiḥ
Dativeāyuṣyavate āyuṣyavadbhyām āyuṣyavadbhyaḥ
Ablativeāyuṣyavataḥ āyuṣyavadbhyām āyuṣyavadbhyaḥ
Genitiveāyuṣyavataḥ āyuṣyavatoḥ āyuṣyavatām
Locativeāyuṣyavati āyuṣyavatoḥ āyuṣyavatsu

Adverb -āyuṣyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria