Declension table of ?āyuṣyavat

Deva

MasculineSingularDualPlural
Nominativeāyuṣyavān āyuṣyavantau āyuṣyavantaḥ
Vocativeāyuṣyavan āyuṣyavantau āyuṣyavantaḥ
Accusativeāyuṣyavantam āyuṣyavantau āyuṣyavataḥ
Instrumentalāyuṣyavatā āyuṣyavadbhyām āyuṣyavadbhiḥ
Dativeāyuṣyavate āyuṣyavadbhyām āyuṣyavadbhyaḥ
Ablativeāyuṣyavataḥ āyuṣyavadbhyām āyuṣyavadbhyaḥ
Genitiveāyuṣyavataḥ āyuṣyavatoḥ āyuṣyavatām
Locativeāyuṣyavati āyuṣyavatoḥ āyuṣyavatsu

Compound āyuṣyavat -

Adverb -āyuṣyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria