Declension table of ?āyuṣyagaṇa

Deva

MasculineSingularDualPlural
Nominativeāyuṣyagaṇaḥ āyuṣyagaṇau āyuṣyagaṇāḥ
Vocativeāyuṣyagaṇa āyuṣyagaṇau āyuṣyagaṇāḥ
Accusativeāyuṣyagaṇam āyuṣyagaṇau āyuṣyagaṇān
Instrumentalāyuṣyagaṇena āyuṣyagaṇābhyām āyuṣyagaṇaiḥ āyuṣyagaṇebhiḥ
Dativeāyuṣyagaṇāya āyuṣyagaṇābhyām āyuṣyagaṇebhyaḥ
Ablativeāyuṣyagaṇāt āyuṣyagaṇābhyām āyuṣyagaṇebhyaḥ
Genitiveāyuṣyagaṇasya āyuṣyagaṇayoḥ āyuṣyagaṇānām
Locativeāyuṣyagaṇe āyuṣyagaṇayoḥ āyuṣyagaṇeṣu

Compound āyuṣyagaṇa -

Adverb -āyuṣyagaṇam -āyuṣyagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria