Declension table of ?āyuṣprataraṇā

Deva

FeminineSingularDualPlural
Nominativeāyuṣprataraṇā āyuṣprataraṇe āyuṣprataraṇāḥ
Vocativeāyuṣprataraṇe āyuṣprataraṇe āyuṣprataraṇāḥ
Accusativeāyuṣprataraṇām āyuṣprataraṇe āyuṣprataraṇāḥ
Instrumentalāyuṣprataraṇayā āyuṣprataraṇābhyām āyuṣprataraṇābhiḥ
Dativeāyuṣprataraṇāyai āyuṣprataraṇābhyām āyuṣprataraṇābhyaḥ
Ablativeāyuṣprataraṇāyāḥ āyuṣprataraṇābhyām āyuṣprataraṇābhyaḥ
Genitiveāyuṣprataraṇāyāḥ āyuṣprataraṇayoḥ āyuṣprataraṇānām
Locativeāyuṣprataraṇāyām āyuṣprataraṇayoḥ āyuṣprataraṇāsu

Adverb -āyuṣprataraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria