Declension table of ?āyuṣprataraṇa

Deva

NeuterSingularDualPlural
Nominativeāyuṣprataraṇam āyuṣprataraṇe āyuṣprataraṇāni
Vocativeāyuṣprataraṇa āyuṣprataraṇe āyuṣprataraṇāni
Accusativeāyuṣprataraṇam āyuṣprataraṇe āyuṣprataraṇāni
Instrumentalāyuṣprataraṇena āyuṣprataraṇābhyām āyuṣprataraṇaiḥ
Dativeāyuṣprataraṇāya āyuṣprataraṇābhyām āyuṣprataraṇebhyaḥ
Ablativeāyuṣprataraṇāt āyuṣprataraṇābhyām āyuṣprataraṇebhyaḥ
Genitiveāyuṣprataraṇasya āyuṣprataraṇayoḥ āyuṣprataraṇānām
Locativeāyuṣprataraṇe āyuṣprataraṇayoḥ āyuṣprataraṇeṣu

Compound āyuṣprataraṇa -

Adverb -āyuṣprataraṇam -āyuṣprataraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria