Declension table of ?āyuṣprataraṇa

Deva

MasculineSingularDualPlural
Nominativeāyuṣprataraṇaḥ āyuṣprataraṇau āyuṣprataraṇāḥ
Vocativeāyuṣprataraṇa āyuṣprataraṇau āyuṣprataraṇāḥ
Accusativeāyuṣprataraṇam āyuṣprataraṇau āyuṣprataraṇān
Instrumentalāyuṣprataraṇena āyuṣprataraṇābhyām āyuṣprataraṇaiḥ āyuṣprataraṇebhiḥ
Dativeāyuṣprataraṇāya āyuṣprataraṇābhyām āyuṣprataraṇebhyaḥ
Ablativeāyuṣprataraṇāt āyuṣprataraṇābhyām āyuṣprataraṇebhyaḥ
Genitiveāyuṣprataraṇasya āyuṣprataraṇayoḥ āyuṣprataraṇānām
Locativeāyuṣprataraṇe āyuṣprataraṇayoḥ āyuṣprataraṇeṣu

Compound āyuṣprataraṇa -

Adverb -āyuṣprataraṇam -āyuṣprataraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria