Declension table of ?āyuṣpatnī

Deva

FeminineSingularDualPlural
Nominativeāyuṣpatnī āyuṣpatnyau āyuṣpatnyaḥ
Vocativeāyuṣpatni āyuṣpatnyau āyuṣpatnyaḥ
Accusativeāyuṣpatnīm āyuṣpatnyau āyuṣpatnīḥ
Instrumentalāyuṣpatnyā āyuṣpatnībhyām āyuṣpatnībhiḥ
Dativeāyuṣpatnyai āyuṣpatnībhyām āyuṣpatnībhyaḥ
Ablativeāyuṣpatnyāḥ āyuṣpatnībhyām āyuṣpatnībhyaḥ
Genitiveāyuṣpatnyāḥ āyuṣpatnyoḥ āyuṣpatnīnām
Locativeāyuṣpatnyām āyuṣpatnyoḥ āyuṣpatnīṣu

Compound āyuṣpatni - āyuṣpatnī -

Adverb -āyuṣpatni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria