Declension table of ?āyuṣpati

Deva

MasculineSingularDualPlural
Nominativeāyuṣpatiḥ āyuṣpatī āyuṣpatayaḥ
Vocativeāyuṣpate āyuṣpatī āyuṣpatayaḥ
Accusativeāyuṣpatim āyuṣpatī āyuṣpatīn
Instrumentalāyuṣpatinā āyuṣpatibhyām āyuṣpatibhiḥ
Dativeāyuṣpataye āyuṣpatibhyām āyuṣpatibhyaḥ
Ablativeāyuṣpateḥ āyuṣpatibhyām āyuṣpatibhyaḥ
Genitiveāyuṣpateḥ āyuṣpatyoḥ āyuṣpatīnām
Locativeāyuṣpatau āyuṣpatyoḥ āyuṣpatiṣu

Compound āyuṣpati -

Adverb -āyuṣpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria