Declension table of ?āyuṣmatpuruṣakā

Deva

FeminineSingularDualPlural
Nominativeāyuṣmatpuruṣakā āyuṣmatpuruṣake āyuṣmatpuruṣakāḥ
Vocativeāyuṣmatpuruṣake āyuṣmatpuruṣake āyuṣmatpuruṣakāḥ
Accusativeāyuṣmatpuruṣakām āyuṣmatpuruṣake āyuṣmatpuruṣakāḥ
Instrumentalāyuṣmatpuruṣakayā āyuṣmatpuruṣakābhyām āyuṣmatpuruṣakābhiḥ
Dativeāyuṣmatpuruṣakāyai āyuṣmatpuruṣakābhyām āyuṣmatpuruṣakābhyaḥ
Ablativeāyuṣmatpuruṣakāyāḥ āyuṣmatpuruṣakābhyām āyuṣmatpuruṣakābhyaḥ
Genitiveāyuṣmatpuruṣakāyāḥ āyuṣmatpuruṣakayoḥ āyuṣmatpuruṣakāṇām
Locativeāyuṣmatpuruṣakāyām āyuṣmatpuruṣakayoḥ āyuṣmatpuruṣakāsu

Adverb -āyuṣmatpuruṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria