Declension table of ?āyuṣmatpuruṣaka

Deva

NeuterSingularDualPlural
Nominativeāyuṣmatpuruṣakam āyuṣmatpuruṣake āyuṣmatpuruṣakāṇi
Vocativeāyuṣmatpuruṣaka āyuṣmatpuruṣake āyuṣmatpuruṣakāṇi
Accusativeāyuṣmatpuruṣakam āyuṣmatpuruṣake āyuṣmatpuruṣakāṇi
Instrumentalāyuṣmatpuruṣakeṇa āyuṣmatpuruṣakābhyām āyuṣmatpuruṣakaiḥ
Dativeāyuṣmatpuruṣakāya āyuṣmatpuruṣakābhyām āyuṣmatpuruṣakebhyaḥ
Ablativeāyuṣmatpuruṣakāt āyuṣmatpuruṣakābhyām āyuṣmatpuruṣakebhyaḥ
Genitiveāyuṣmatpuruṣakasya āyuṣmatpuruṣakayoḥ āyuṣmatpuruṣakāṇām
Locativeāyuṣmatpuruṣake āyuṣmatpuruṣakayoḥ āyuṣmatpuruṣakeṣu

Compound āyuṣmatpuruṣaka -

Adverb -āyuṣmatpuruṣakam -āyuṣmatpuruṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria