Declension table of ?āyuṣmatpuruṣaka

Deva

MasculineSingularDualPlural
Nominativeāyuṣmatpuruṣakaḥ āyuṣmatpuruṣakau āyuṣmatpuruṣakāḥ
Vocativeāyuṣmatpuruṣaka āyuṣmatpuruṣakau āyuṣmatpuruṣakāḥ
Accusativeāyuṣmatpuruṣakam āyuṣmatpuruṣakau āyuṣmatpuruṣakān
Instrumentalāyuṣmatpuruṣakeṇa āyuṣmatpuruṣakābhyām āyuṣmatpuruṣakaiḥ āyuṣmatpuruṣakebhiḥ
Dativeāyuṣmatpuruṣakāya āyuṣmatpuruṣakābhyām āyuṣmatpuruṣakebhyaḥ
Ablativeāyuṣmatpuruṣakāt āyuṣmatpuruṣakābhyām āyuṣmatpuruṣakebhyaḥ
Genitiveāyuṣmatpuruṣakasya āyuṣmatpuruṣakayoḥ āyuṣmatpuruṣakāṇām
Locativeāyuṣmatpuruṣake āyuṣmatpuruṣakayoḥ āyuṣmatpuruṣakeṣu

Compound āyuṣmatpuruṣaka -

Adverb -āyuṣmatpuruṣakam -āyuṣmatpuruṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria