Declension table of ?āyuṣmatā

Deva

FeminineSingularDualPlural
Nominativeāyuṣmatā āyuṣmate āyuṣmatāḥ
Vocativeāyuṣmate āyuṣmate āyuṣmatāḥ
Accusativeāyuṣmatām āyuṣmate āyuṣmatāḥ
Instrumentalāyuṣmatayā āyuṣmatābhyām āyuṣmatābhiḥ
Dativeāyuṣmatāyai āyuṣmatābhyām āyuṣmatābhyaḥ
Ablativeāyuṣmatāyāḥ āyuṣmatābhyām āyuṣmatābhyaḥ
Genitiveāyuṣmatāyāḥ āyuṣmatayoḥ āyuṣmatānām
Locativeāyuṣmatāyām āyuṣmatayoḥ āyuṣmatāsu

Adverb -āyuṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria