Declension table of āyuṣmat

Deva

MasculineSingularDualPlural
Nominativeāyuṣmān āyuṣmantau āyuṣmantaḥ
Vocativeāyuṣman āyuṣmantau āyuṣmantaḥ
Accusativeāyuṣmantam āyuṣmantau āyuṣmataḥ
Instrumentalāyuṣmatā āyuṣmadbhyām āyuṣmadbhiḥ
Dativeāyuṣmate āyuṣmadbhyām āyuṣmadbhyaḥ
Ablativeāyuṣmataḥ āyuṣmadbhyām āyuṣmadbhyaḥ
Genitiveāyuṣmataḥ āyuṣmatoḥ āyuṣmatām
Locativeāyuṣmati āyuṣmatoḥ āyuṣmatsu

Compound āyuṣmat -

Adverb -āyuṣmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria