Declension table of ?āyuṣkarā

Deva

FeminineSingularDualPlural
Nominativeāyuṣkarā āyuṣkare āyuṣkarāḥ
Vocativeāyuṣkare āyuṣkare āyuṣkarāḥ
Accusativeāyuṣkarām āyuṣkare āyuṣkarāḥ
Instrumentalāyuṣkarayā āyuṣkarābhyām āyuṣkarābhiḥ
Dativeāyuṣkarāyai āyuṣkarābhyām āyuṣkarābhyaḥ
Ablativeāyuṣkarāyāḥ āyuṣkarābhyām āyuṣkarābhyaḥ
Genitiveāyuṣkarāyāḥ āyuṣkarayoḥ āyuṣkarāṇām
Locativeāyuṣkarāyām āyuṣkarayoḥ āyuṣkarāsu

Adverb -āyuṣkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria