Declension table of ?āyuṣkara

Deva

NeuterSingularDualPlural
Nominativeāyuṣkaram āyuṣkare āyuṣkarāṇi
Vocativeāyuṣkara āyuṣkare āyuṣkarāṇi
Accusativeāyuṣkaram āyuṣkare āyuṣkarāṇi
Instrumentalāyuṣkareṇa āyuṣkarābhyām āyuṣkaraiḥ
Dativeāyuṣkarāya āyuṣkarābhyām āyuṣkarebhyaḥ
Ablativeāyuṣkarāt āyuṣkarābhyām āyuṣkarebhyaḥ
Genitiveāyuṣkarasya āyuṣkarayoḥ āyuṣkarāṇām
Locativeāyuṣkare āyuṣkarayoḥ āyuṣkareṣu

Compound āyuṣkara -

Adverb -āyuṣkaram -āyuṣkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria