Declension table of ?āyuṣkāraṇa

Deva

NeuterSingularDualPlural
Nominativeāyuṣkāraṇam āyuṣkāraṇe āyuṣkāraṇāni
Vocativeāyuṣkāraṇa āyuṣkāraṇe āyuṣkāraṇāni
Accusativeāyuṣkāraṇam āyuṣkāraṇe āyuṣkāraṇāni
Instrumentalāyuṣkāraṇena āyuṣkāraṇābhyām āyuṣkāraṇaiḥ
Dativeāyuṣkāraṇāya āyuṣkāraṇābhyām āyuṣkāraṇebhyaḥ
Ablativeāyuṣkāraṇāt āyuṣkāraṇābhyām āyuṣkāraṇebhyaḥ
Genitiveāyuṣkāraṇasya āyuṣkāraṇayoḥ āyuṣkāraṇānām
Locativeāyuṣkāraṇe āyuṣkāraṇayoḥ āyuṣkāraṇeṣu

Compound āyuṣkāraṇa -

Adverb -āyuṣkāraṇam -āyuṣkāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria