Declension table of ?āyuṣkāmā

Deva

FeminineSingularDualPlural
Nominativeāyuṣkāmā āyuṣkāme āyuṣkāmāḥ
Vocativeāyuṣkāme āyuṣkāme āyuṣkāmāḥ
Accusativeāyuṣkāmām āyuṣkāme āyuṣkāmāḥ
Instrumentalāyuṣkāmayā āyuṣkāmābhyām āyuṣkāmābhiḥ
Dativeāyuṣkāmāyai āyuṣkāmābhyām āyuṣkāmābhyaḥ
Ablativeāyuṣkāmāyāḥ āyuṣkāmābhyām āyuṣkāmābhyaḥ
Genitiveāyuṣkāmāyāḥ āyuṣkāmayoḥ āyuṣkāmāṇām
Locativeāyuṣkāmāyām āyuṣkāmayoḥ āyuṣkāmāsu

Adverb -āyuṣkāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria