Declension table of ?āyuṣkāma

Deva

MasculineSingularDualPlural
Nominativeāyuṣkāmaḥ āyuṣkāmau āyuṣkāmāḥ
Vocativeāyuṣkāma āyuṣkāmau āyuṣkāmāḥ
Accusativeāyuṣkāmam āyuṣkāmau āyuṣkāmān
Instrumentalāyuṣkāmeṇa āyuṣkāmābhyām āyuṣkāmaiḥ āyuṣkāmebhiḥ
Dativeāyuṣkāmāya āyuṣkāmābhyām āyuṣkāmebhyaḥ
Ablativeāyuṣkāmāt āyuṣkāmābhyām āyuṣkāmebhyaḥ
Genitiveāyuṣkāmasya āyuṣkāmayoḥ āyuṣkāmāṇām
Locativeāyuṣkāme āyuṣkāmayoḥ āyuṣkāmeṣu

Compound āyuṣkāma -

Adverb -āyuṣkāmam -āyuṣkāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria